Declension table of ?arthagatā

Deva

FeminineSingularDualPlural
Nominativearthagatā arthagate arthagatāḥ
Vocativearthagate arthagate arthagatāḥ
Accusativearthagatām arthagate arthagatāḥ
Instrumentalarthagatayā arthagatābhyām arthagatābhiḥ
Dativearthagatāyai arthagatābhyām arthagatābhyaḥ
Ablativearthagatāyāḥ arthagatābhyām arthagatābhyaḥ
Genitivearthagatāyāḥ arthagatayoḥ arthagatānām
Locativearthagatāyām arthagatayoḥ arthagatāsu

Adverb -arthagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria