Declension table of ?arthāpyamāna

Deva

NeuterSingularDualPlural
Nominativearthāpyamānam arthāpyamāne arthāpyamānāni
Vocativearthāpyamāna arthāpyamāne arthāpyamānāni
Accusativearthāpyamānam arthāpyamāne arthāpyamānāni
Instrumentalarthāpyamānena arthāpyamānābhyām arthāpyamānaiḥ
Dativearthāpyamānāya arthāpyamānābhyām arthāpyamānebhyaḥ
Ablativearthāpyamānāt arthāpyamānābhyām arthāpyamānebhyaḥ
Genitivearthāpyamānasya arthāpyamānayoḥ arthāpyamānānām
Locativearthāpyamāne arthāpyamānayoḥ arthāpyamāneṣu

Compound arthāpyamāna -

Adverb -arthāpyamānam -arthāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria