Declension table of ?arthāpita

Deva

MasculineSingularDualPlural
Nominativearthāpitaḥ arthāpitau arthāpitāḥ
Vocativearthāpita arthāpitau arthāpitāḥ
Accusativearthāpitam arthāpitau arthāpitān
Instrumentalarthāpitena arthāpitābhyām arthāpitaiḥ arthāpitebhiḥ
Dativearthāpitāya arthāpitābhyām arthāpitebhyaḥ
Ablativearthāpitāt arthāpitābhyām arthāpitebhyaḥ
Genitivearthāpitasya arthāpitayoḥ arthāpitānām
Locativearthāpite arthāpitayoḥ arthāpiteṣu

Compound arthāpita -

Adverb -arthāpitam -arthāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria