Declension table of ?arthāpayitavya

Deva

NeuterSingularDualPlural
Nominativearthāpayitavyam arthāpayitavye arthāpayitavyāni
Vocativearthāpayitavya arthāpayitavye arthāpayitavyāni
Accusativearthāpayitavyam arthāpayitavye arthāpayitavyāni
Instrumentalarthāpayitavyena arthāpayitavyābhyām arthāpayitavyaiḥ
Dativearthāpayitavyāya arthāpayitavyābhyām arthāpayitavyebhyaḥ
Ablativearthāpayitavyāt arthāpayitavyābhyām arthāpayitavyebhyaḥ
Genitivearthāpayitavyasya arthāpayitavyayoḥ arthāpayitavyānām
Locativearthāpayitavye arthāpayitavyayoḥ arthāpayitavyeṣu

Compound arthāpayitavya -

Adverb -arthāpayitavyam -arthāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria