सुबन्तावली ?अर्थापयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाअर्थापयिष्यन् अर्थापयिष्यन्तौ अर्थापयिष्यन्तः
सम्बोधनम्अर्थापयिष्यन् अर्थापयिष्यन्तौ अर्थापयिष्यन्तः
द्वितीयाअर्थापयिष्यन्तम् अर्थापयिष्यन्तौ अर्थापयिष्यतः
तृतीयाअर्थापयिष्यता अर्थापयिष्यद्भ्याम् अर्थापयिष्यद्भिः
चतुर्थीअर्थापयिष्यते अर्थापयिष्यद्भ्याम् अर्थापयिष्यद्भ्यः
पञ्चमीअर्थापयिष्यतः अर्थापयिष्यद्भ्याम् अर्थापयिष्यद्भ्यः
षष्ठीअर्थापयिष्यतः अर्थापयिष्यतोः अर्थापयिष्यताम्
सप्तमीअर्थापयिष्यति अर्थापयिष्यतोः अर्थापयिष्यत्सु

समास अर्थापयिष्यत्

अव्यय ॰अर्थापयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria