सुबन्तावली ?अर्थापयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअर्थापयिष्यन्ती अर्थापयिष्यन्त्यौ अर्थापयिष्यन्त्यः
सम्बोधनम्अर्थापयिष्यन्ति अर्थापयिष्यन्त्यौ अर्थापयिष्यन्त्यः
द्वितीयाअर्थापयिष्यन्तीम् अर्थापयिष्यन्त्यौ अर्थापयिष्यन्तीः
तृतीयाअर्थापयिष्यन्त्या अर्थापयिष्यन्तीभ्याम् अर्थापयिष्यन्तीभिः
चतुर्थीअर्थापयिष्यन्त्यै अर्थापयिष्यन्तीभ्याम् अर्थापयिष्यन्तीभ्यः
पञ्चमीअर्थापयिष्यन्त्याः अर्थापयिष्यन्तीभ्याम् अर्थापयिष्यन्तीभ्यः
षष्ठीअर्थापयिष्यन्त्याः अर्थापयिष्यन्त्योः अर्थापयिष्यन्तीनाम्
सप्तमीअर्थापयिष्यन्त्याम् अर्थापयिष्यन्त्योः अर्थापयिष्यन्तीषु

समास अर्थापयिष्यन्ति अर्थापयिष्यन्ती

अव्यय ॰अर्थापयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria