सुबन्तावली ?अर्थापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअर्थापयिष्यमाणः अर्थापयिष्यमाणौ अर्थापयिष्यमाणाः
सम्बोधनम्अर्थापयिष्यमाण अर्थापयिष्यमाणौ अर्थापयिष्यमाणाः
द्वितीयाअर्थापयिष्यमाणम् अर्थापयिष्यमाणौ अर्थापयिष्यमाणान्
तृतीयाअर्थापयिष्यमाणेन अर्थापयिष्यमाणाभ्याम् अर्थापयिष्यमाणैः अर्थापयिष्यमाणेभिः
चतुर्थीअर्थापयिष्यमाणाय अर्थापयिष्यमाणाभ्याम् अर्थापयिष्यमाणेभ्यः
पञ्चमीअर्थापयिष्यमाणात् अर्थापयिष्यमाणाभ्याम् अर्थापयिष्यमाणेभ्यः
षष्ठीअर्थापयिष्यमाणस्य अर्थापयिष्यमाणयोः अर्थापयिष्यमाणानाम्
सप्तमीअर्थापयिष्यमाणे अर्थापयिष्यमाणयोः अर्थापयिष्यमाणेषु

समास अर्थापयिष्यमाण

अव्यय ॰अर्थापयिष्यमाणम् ॰अर्थापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria