सुबन्तावली अर्थान्तरन्यास

Roma

पुमान्एकद्विबहु
प्रथमाअर्थान्तरन्यासः अर्थान्तरन्यासौ अर्थान्तरन्यासाः
सम्बोधनम्अर्थान्तरन्यास अर्थान्तरन्यासौ अर्थान्तरन्यासाः
द्वितीयाअर्थान्तरन्यासम् अर्थान्तरन्यासौ अर्थान्तरन्यासान्
तृतीयाअर्थान्तरन्यासेन अर्थान्तरन्यासाभ्याम् अर्थान्तरन्यासैः अर्थान्तरन्यासेभिः
चतुर्थीअर्थान्तरन्यासाय अर्थान्तरन्यासाभ्याम् अर्थान्तरन्यासेभ्यः
पञ्चमीअर्थान्तरन्यासात् अर्थान्तरन्यासाभ्याम् अर्थान्तरन्यासेभ्यः
षष्ठीअर्थान्तरन्यासस्य अर्थान्तरन्यासयोः अर्थान्तरन्यासानाम्
सप्तमीअर्थान्तरन्यासे अर्थान्तरन्यासयोः अर्थान्तरन्यासेषु

समास अर्थान्तरन्यास

अव्यय ॰अर्थान्तरन्यासम् ॰अर्थान्तरन्यासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria