Declension table of ?arthābādhā

Deva

FeminineSingularDualPlural
Nominativearthābādhā arthābādhe arthābādhāḥ
Vocativearthābādhe arthābādhe arthābādhāḥ
Accusativearthābādhām arthābādhe arthābādhāḥ
Instrumentalarthābādhayā arthābādhābhyām arthābādhābhiḥ
Dativearthābādhāyai arthābādhābhyām arthābādhābhyaḥ
Ablativearthābādhāyāḥ arthābādhābhyām arthābādhābhyaḥ
Genitivearthābādhāyāḥ arthābādhayoḥ arthābādhānām
Locativearthābādhāyām arthābādhayoḥ arthābādhāsu

Adverb -arthābādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria