Declension table of ?arpyamāṇā

Deva

FeminineSingularDualPlural
Nominativearpyamāṇā arpyamāṇe arpyamāṇāḥ
Vocativearpyamāṇe arpyamāṇe arpyamāṇāḥ
Accusativearpyamāṇām arpyamāṇe arpyamāṇāḥ
Instrumentalarpyamāṇayā arpyamāṇābhyām arpyamāṇābhiḥ
Dativearpyamāṇāyai arpyamāṇābhyām arpyamāṇābhyaḥ
Ablativearpyamāṇāyāḥ arpyamāṇābhyām arpyamāṇābhyaḥ
Genitivearpyamāṇāyāḥ arpyamāṇayoḥ arpyamāṇānām
Locativearpyamāṇāyām arpyamāṇayoḥ arpyamāṇāsu

Adverb -arpyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria