Declension table of ?arpitavatī

Deva

FeminineSingularDualPlural
Nominativearpitavatī arpitavatyau arpitavatyaḥ
Vocativearpitavati arpitavatyau arpitavatyaḥ
Accusativearpitavatīm arpitavatyau arpitavatīḥ
Instrumentalarpitavatyā arpitavatībhyām arpitavatībhiḥ
Dativearpitavatyai arpitavatībhyām arpitavatībhyaḥ
Ablativearpitavatyāḥ arpitavatībhyām arpitavatībhyaḥ
Genitivearpitavatyāḥ arpitavatyoḥ arpitavatīnām
Locativearpitavatyām arpitavatyoḥ arpitavatīṣu

Compound arpitavati - arpitavatī -

Adverb -arpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria