Declension table of ?arpitavat

Deva

NeuterSingularDualPlural
Nominativearpitavat arpitavantī arpitavatī arpitavanti
Vocativearpitavat arpitavantī arpitavatī arpitavanti
Accusativearpitavat arpitavantī arpitavatī arpitavanti
Instrumentalarpitavatā arpitavadbhyām arpitavadbhiḥ
Dativearpitavate arpitavadbhyām arpitavadbhyaḥ
Ablativearpitavataḥ arpitavadbhyām arpitavadbhyaḥ
Genitivearpitavataḥ arpitavatoḥ arpitavatām
Locativearpitavati arpitavatoḥ arpitavatsu

Adverb -arpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria