Declension table of ?arpitā

Deva

FeminineSingularDualPlural
Nominativearpitā arpite arpitāḥ
Vocativearpite arpite arpitāḥ
Accusativearpitām arpite arpitāḥ
Instrumentalarpitayā arpitābhyām arpitābhiḥ
Dativearpitāyai arpitābhyām arpitābhyaḥ
Ablativearpitāyāḥ arpitābhyām arpitābhyaḥ
Genitivearpitāyāḥ arpitayoḥ arpitānām
Locativearpitāyām arpitayoḥ arpitāsu

Adverb -arpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria