Declension table of ?arphitavya

Deva

NeuterSingularDualPlural
Nominativearphitavyam arphitavye arphitavyāni
Vocativearphitavya arphitavye arphitavyāni
Accusativearphitavyam arphitavye arphitavyāni
Instrumentalarphitavyena arphitavyābhyām arphitavyaiḥ
Dativearphitavyāya arphitavyābhyām arphitavyebhyaḥ
Ablativearphitavyāt arphitavyābhyām arphitavyebhyaḥ
Genitivearphitavyasya arphitavyayoḥ arphitavyānām
Locativearphitavye arphitavyayoḥ arphitavyeṣu

Compound arphitavya -

Adverb -arphitavyam -arphitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria