सुबन्तावली ?अर्फिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअर्फिष्यमाणः अर्फिष्यमाणौ अर्फिष्यमाणाः
सम्बोधनम्अर्फिष्यमाण अर्फिष्यमाणौ अर्फिष्यमाणाः
द्वितीयाअर्फिष्यमाणम् अर्फिष्यमाणौ अर्फिष्यमाणान्
तृतीयाअर्फिष्यमाणेन अर्फिष्यमाणाभ्याम् अर्फिष्यमाणैः अर्फिष्यमाणेभिः
चतुर्थीअर्फिष्यमाणाय अर्फिष्यमाणाभ्याम् अर्फिष्यमाणेभ्यः
पञ्चमीअर्फिष्यमाणात् अर्फिष्यमाणाभ्याम् अर्फिष्यमाणेभ्यः
षष्ठीअर्फिष्यमाणस्य अर्फिष्यमाणयोः अर्फिष्यमाणानाम्
सप्तमीअर्फिष्यमाणे अर्फिष्यमाणयोः अर्फिष्यमाणेषु

समास अर्फिष्यमाण

अव्यय ॰अर्फिष्यमाणम् ॰अर्फिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria