Declension table of ?arpayitavyā

Deva

FeminineSingularDualPlural
Nominativearpayitavyā arpayitavye arpayitavyāḥ
Vocativearpayitavye arpayitavye arpayitavyāḥ
Accusativearpayitavyām arpayitavye arpayitavyāḥ
Instrumentalarpayitavyayā arpayitavyābhyām arpayitavyābhiḥ
Dativearpayitavyāyai arpayitavyābhyām arpayitavyābhyaḥ
Ablativearpayitavyāyāḥ arpayitavyābhyām arpayitavyābhyaḥ
Genitivearpayitavyāyāḥ arpayitavyayoḥ arpayitavyānām
Locativearpayitavyāyām arpayitavyayoḥ arpayitavyāsu

Adverb -arpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria