Declension table of ?arpayitavya

Deva

NeuterSingularDualPlural
Nominativearpayitavyam arpayitavye arpayitavyāni
Vocativearpayitavya arpayitavye arpayitavyāni
Accusativearpayitavyam arpayitavye arpayitavyāni
Instrumentalarpayitavyena arpayitavyābhyām arpayitavyaiḥ
Dativearpayitavyāya arpayitavyābhyām arpayitavyebhyaḥ
Ablativearpayitavyāt arpayitavyābhyām arpayitavyebhyaḥ
Genitivearpayitavyasya arpayitavyayoḥ arpayitavyānām
Locativearpayitavye arpayitavyayoḥ arpayitavyeṣu

Compound arpayitavya -

Adverb -arpayitavyam -arpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria