Declension table of ?arpayiṣyat

Deva

NeuterSingularDualPlural
Nominativearpayiṣyat arpayiṣyantī arpayiṣyatī arpayiṣyanti
Vocativearpayiṣyat arpayiṣyantī arpayiṣyatī arpayiṣyanti
Accusativearpayiṣyat arpayiṣyantī arpayiṣyatī arpayiṣyanti
Instrumentalarpayiṣyatā arpayiṣyadbhyām arpayiṣyadbhiḥ
Dativearpayiṣyate arpayiṣyadbhyām arpayiṣyadbhyaḥ
Ablativearpayiṣyataḥ arpayiṣyadbhyām arpayiṣyadbhyaḥ
Genitivearpayiṣyataḥ arpayiṣyatoḥ arpayiṣyatām
Locativearpayiṣyati arpayiṣyatoḥ arpayiṣyatsu

Adverb -arpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria