Declension table of ?arpayiṣyat

Deva

MasculineSingularDualPlural
Nominativearpayiṣyan arpayiṣyantau arpayiṣyantaḥ
Vocativearpayiṣyan arpayiṣyantau arpayiṣyantaḥ
Accusativearpayiṣyantam arpayiṣyantau arpayiṣyataḥ
Instrumentalarpayiṣyatā arpayiṣyadbhyām arpayiṣyadbhiḥ
Dativearpayiṣyate arpayiṣyadbhyām arpayiṣyadbhyaḥ
Ablativearpayiṣyataḥ arpayiṣyadbhyām arpayiṣyadbhyaḥ
Genitivearpayiṣyataḥ arpayiṣyatoḥ arpayiṣyatām
Locativearpayiṣyati arpayiṣyatoḥ arpayiṣyatsu

Compound arpayiṣyat -

Adverb -arpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria