सुबन्तावली ?अर्पयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअर्पयिष्यन्ती अर्पयिष्यन्त्यौ अर्पयिष्यन्त्यः
सम्बोधनम्अर्पयिष्यन्ति अर्पयिष्यन्त्यौ अर्पयिष्यन्त्यः
द्वितीयाअर्पयिष्यन्तीम् अर्पयिष्यन्त्यौ अर्पयिष्यन्तीः
तृतीयाअर्पयिष्यन्त्या अर्पयिष्यन्तीभ्याम् अर्पयिष्यन्तीभिः
चतुर्थीअर्पयिष्यन्त्यै अर्पयिष्यन्तीभ्याम् अर्पयिष्यन्तीभ्यः
पञ्चमीअर्पयिष्यन्त्याः अर्पयिष्यन्तीभ्याम् अर्पयिष्यन्तीभ्यः
षष्ठीअर्पयिष्यन्त्याः अर्पयिष्यन्त्योः अर्पयिष्यन्तीनाम्
सप्तमीअर्पयिष्यन्त्याम् अर्पयिष्यन्त्योः अर्पयिष्यन्तीषु

समास अर्पयिष्यन्ति अर्पयिष्यन्ती

अव्यय ॰अर्पयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria