सुबन्तावली ?अर्पयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअर्पयिष्यमाणः अर्पयिष्यमाणौ अर्पयिष्यमाणाः
सम्बोधनम्अर्पयिष्यमाण अर्पयिष्यमाणौ अर्पयिष्यमाणाः
द्वितीयाअर्पयिष्यमाणम् अर्पयिष्यमाणौ अर्पयिष्यमाणान्
तृतीयाअर्पयिष्यमाणेन अर्पयिष्यमाणाभ्याम् अर्पयिष्यमाणैः अर्पयिष्यमाणेभिः
चतुर्थीअर्पयिष्यमाणाय अर्पयिष्यमाणाभ्याम् अर्पयिष्यमाणेभ्यः
पञ्चमीअर्पयिष्यमाणात् अर्पयिष्यमाणाभ्याम् अर्पयिष्यमाणेभ्यः
षष्ठीअर्पयिष्यमाणस्य अर्पयिष्यमाणयोः अर्पयिष्यमाणानाम्
सप्तमीअर्पयिष्यमाणे अर्पयिष्यमाणयोः अर्पयिष्यमाणेषु

समास अर्पयिष्यमाण

अव्यय ॰अर्पयिष्यमाणम् ॰अर्पयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria