सुबन्तावली ?अरोमश

Roma

नपुंसकम्एकद्विबहु
प्रथमाअरोमशम् अरोमशे अरोमशानि
सम्बोधनम्अरोमश अरोमशे अरोमशानि
द्वितीयाअरोमशम् अरोमशे अरोमशानि
तृतीयाअरोमशेन अरोमशाभ्याम् अरोमशैः
चतुर्थीअरोमशाय अरोमशाभ्याम् अरोमशेभ्यः
पञ्चमीअरोमशात् अरोमशाभ्याम् अरोमशेभ्यः
षष्ठीअरोमशस्य अरोमशयोः अरोमशानाम्
सप्तमीअरोमशे अरोमशयोः अरोमशेषु

समास अरोमश

अव्यय ॰अरोमशम् ॰अरोमशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria