सुबन्तावली ?अर्मकपाल

Roma

पुमान्एकद्विबहु
प्रथमाअर्मकपालः अर्मकपालौ अर्मकपालाः
सम्बोधनम्अर्मकपाल अर्मकपालौ अर्मकपालाः
द्वितीयाअर्मकपालम् अर्मकपालौ अर्मकपालान्
तृतीयाअर्मकपालेन अर्मकपालाभ्याम् अर्मकपालैः अर्मकपालेभिः
चतुर्थीअर्मकपालाय अर्मकपालाभ्याम् अर्मकपालेभ्यः
पञ्चमीअर्मकपालात् अर्मकपालाभ्याम् अर्मकपालेभ्यः
षष्ठीअर्मकपालस्य अर्मकपालयोः अर्मकपालानाम्
सप्तमीअर्मकपाले अर्मकपालयोः अर्मकपालेषु

समास अर्मकपाल

अव्यय ॰अर्मकपालम् ॰अर्मकपालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria