सुबन्तावली ?अर्कशशिशत्रु

Roma

पुमान्एकद्विबहु
प्रथमाअर्कशशिशत्रुः अर्कशशिशत्रू अर्कशशिशत्रवः
सम्बोधनम्अर्कशशिशत्रो अर्कशशिशत्रू अर्कशशिशत्रवः
द्वितीयाअर्कशशिशत्रुम् अर्कशशिशत्रू अर्कशशिशत्रून्
तृतीयाअर्कशशिशत्रुणा अर्कशशिशत्रुभ्याम् अर्कशशिशत्रुभिः
चतुर्थीअर्कशशिशत्रवे अर्कशशिशत्रुभ्याम् अर्कशशिशत्रुभ्यः
पञ्चमीअर्कशशिशत्रोः अर्कशशिशत्रुभ्याम् अर्कशशिशत्रुभ्यः
षष्ठीअर्कशशिशत्रोः अर्कशशिशत्र्वोः अर्कशशिशत्रूणाम्
सप्तमीअर्कशशिशत्रौ अर्कशशिशत्र्वोः अर्कशशिशत्रुषु

समास अर्कशशिशत्रु

अव्यय ॰अर्कशशिशत्रु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria