सुबन्तावली ?अर्कपादप

Roma

पुमान्एकद्विबहु
प्रथमाअर्कपादपः अर्कपादपौ अर्कपादपाः
सम्बोधनम्अर्कपादप अर्कपादपौ अर्कपादपाः
द्वितीयाअर्कपादपम् अर्कपादपौ अर्कपादपान्
तृतीयाअर्कपादपेन अर्कपादपाभ्याम् अर्कपादपैः अर्कपादपेभिः
चतुर्थीअर्कपादपाय अर्कपादपाभ्याम् अर्कपादपेभ्यः
पञ्चमीअर्कपादपात् अर्कपादपाभ्याम् अर्कपादपेभ्यः
षष्ठीअर्कपादपस्य अर्कपादपयोः अर्कपादपानाम्
सप्तमीअर्कपादपे अर्कपादपयोः अर्कपादपेषु

समास अर्कपादप

अव्यय ॰अर्कपादपम् ॰अर्कपादपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria