सुबन्तावली ?अर्काश्वमेधिन्

Roma

पुमान्एकद्विबहु
प्रथमाअर्काश्वमेधी अर्काश्वमेधिनौ अर्काश्वमेधिनः
सम्बोधनम्अर्काश्वमेधिन् अर्काश्वमेधिनौ अर्काश्वमेधिनः
द्वितीयाअर्काश्वमेधिनम् अर्काश्वमेधिनौ अर्काश्वमेधिनः
तृतीयाअर्काश्वमेधिना अर्काश्वमेधिभ्याम् अर्काश्वमेधिभिः
चतुर्थीअर्काश्वमेधिने अर्काश्वमेधिभ्याम् अर्काश्वमेधिभ्यः
पञ्चमीअर्काश्वमेधिनः अर्काश्वमेधिभ्याम् अर्काश्वमेधिभ्यः
षष्ठीअर्काश्वमेधिनः अर्काश्वमेधिनोः अर्काश्वमेधिनाम्
सप्तमीअर्काश्वमेधिनि अर्काश्वमेधिनोः अर्काश्वमेधिषु

समास अर्काश्वमेधि

अव्यय ॰अर्काश्वमेधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria