Declension table of ?arjyamāna

Deva

NeuterSingularDualPlural
Nominativearjyamānam arjyamāne arjyamānāni
Vocativearjyamāna arjyamāne arjyamānāni
Accusativearjyamānam arjyamāne arjyamānāni
Instrumentalarjyamānena arjyamānābhyām arjyamānaiḥ
Dativearjyamānāya arjyamānābhyām arjyamānebhyaḥ
Ablativearjyamānāt arjyamānābhyām arjyamānebhyaḥ
Genitivearjyamānasya arjyamānayoḥ arjyamānānām
Locativearjyamāne arjyamānayoḥ arjyamāneṣu

Compound arjyamāna -

Adverb -arjyamānam -arjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria