सुबन्तावली ?अर्जुनसखि

Roma

पुमान्एकद्विबहु
प्रथमाअर्जुनसखिः अर्जुनसखी अर्जुनसखयः
सम्बोधनम्अर्जुनसखे अर्जुनसखी अर्जुनसखयः
द्वितीयाअर्जुनसखिम् अर्जुनसखी अर्जुनसखीन्
तृतीयाअर्जुनसखिना अर्जुनसखिभ्याम् अर्जुनसखिभिः
चतुर्थीअर्जुनसखये अर्जुनसखिभ्याम् अर्जुनसखिभ्यः
पञ्चमीअर्जुनसखेः अर्जुनसखिभ्याम् अर्जुनसखिभ्यः
षष्ठीअर्जुनसखेः अर्जुनसख्योः अर्जुनसखीनाम्
सप्तमीअर्जुनसखौ अर्जुनसख्योः अर्जुनसखिषु

समास अर्जुनसखि

अव्यय ॰अर्जुनसखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria