सुबन्तावली ?अर्जुनार्चापारिजात

Roma

पुमान्एकद्विबहु
प्रथमाअर्जुनार्चापारिजातः अर्जुनार्चापारिजातौ अर्जुनार्चापारिजाताः
सम्बोधनम्अर्जुनार्चापारिजात अर्जुनार्चापारिजातौ अर्जुनार्चापारिजाताः
द्वितीयाअर्जुनार्चापारिजातम् अर्जुनार्चापारिजातौ अर्जुनार्चापारिजातान्
तृतीयाअर्जुनार्चापारिजातेन अर्जुनार्चापारिजाताभ्याम् अर्जुनार्चापारिजातैः अर्जुनार्चापारिजातेभिः
चतुर्थीअर्जुनार्चापारिजाताय अर्जुनार्चापारिजाताभ्याम् अर्जुनार्चापारिजातेभ्यः
पञ्चमीअर्जुनार्चापारिजातात् अर्जुनार्चापारिजाताभ्याम् अर्जुनार्चापारिजातेभ्यः
षष्ठीअर्जुनार्चापारिजातस्य अर्जुनार्चापारिजातयोः अर्जुनार्चापारिजातानाम्
सप्तमीअर्जुनार्चापारिजाते अर्जुनार्चापारिजातयोः अर्जुनार्चापारिजातेषु

समास अर्जुनार्चापारिजात

अव्यय ॰अर्जुनार्चापारिजातम् ॰अर्जुनार्चापारिजातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria