Declension table of ?arjitavya

Deva

MasculineSingularDualPlural
Nominativearjitavyaḥ arjitavyau arjitavyāḥ
Vocativearjitavya arjitavyau arjitavyāḥ
Accusativearjitavyam arjitavyau arjitavyān
Instrumentalarjitavyena arjitavyābhyām arjitavyaiḥ arjitavyebhiḥ
Dativearjitavyāya arjitavyābhyām arjitavyebhyaḥ
Ablativearjitavyāt arjitavyābhyām arjitavyebhyaḥ
Genitivearjitavyasya arjitavyayoḥ arjitavyānām
Locativearjitavye arjitavyayoḥ arjitavyeṣu

Compound arjitavya -

Adverb -arjitavyam -arjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria