Declension table of arjita

Deva

MasculineSingularDualPlural
Nominativearjitaḥ arjitau arjitāḥ
Vocativearjita arjitau arjitāḥ
Accusativearjitam arjitau arjitān
Instrumentalarjitena arjitābhyām arjitaiḥ arjitebhiḥ
Dativearjitāya arjitābhyām arjitebhyaḥ
Ablativearjitāt arjitābhyām arjitebhyaḥ
Genitivearjitasya arjitayoḥ arjitānām
Locativearjite arjitayoḥ arjiteṣu

Compound arjita -

Adverb -arjitam -arjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria