सुबन्तावली ?अर्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअर्जिष्यन्ती अर्जिष्यन्त्यौ अर्जिष्यन्त्यः
सम्बोधनम्अर्जिष्यन्ति अर्जिष्यन्त्यौ अर्जिष्यन्त्यः
द्वितीयाअर्जिष्यन्तीम् अर्जिष्यन्त्यौ अर्जिष्यन्तीः
तृतीयाअर्जिष्यन्त्या अर्जिष्यन्तीभ्याम् अर्जिष्यन्तीभिः
चतुर्थीअर्जिष्यन्त्यै अर्जिष्यन्तीभ्याम् अर्जिष्यन्तीभ्यः
पञ्चमीअर्जिष्यन्त्याः अर्जिष्यन्तीभ्याम् अर्जिष्यन्तीभ्यः
षष्ठीअर्जिष्यन्त्याः अर्जिष्यन्त्योः अर्जिष्यन्तीनाम्
सप्तमीअर्जिष्यन्त्याम् अर्जिष्यन्त्योः अर्जिष्यन्तीषु

समास अर्जिष्यन्ति अर्जिष्यन्ती

अव्यय ॰अर्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria