Declension table of ?arjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativearjiṣyamāṇā arjiṣyamāṇe arjiṣyamāṇāḥ
Vocativearjiṣyamāṇe arjiṣyamāṇe arjiṣyamāṇāḥ
Accusativearjiṣyamāṇām arjiṣyamāṇe arjiṣyamāṇāḥ
Instrumentalarjiṣyamāṇayā arjiṣyamāṇābhyām arjiṣyamāṇābhiḥ
Dativearjiṣyamāṇāyai arjiṣyamāṇābhyām arjiṣyamāṇābhyaḥ
Ablativearjiṣyamāṇāyāḥ arjiṣyamāṇābhyām arjiṣyamāṇābhyaḥ
Genitivearjiṣyamāṇāyāḥ arjiṣyamāṇayoḥ arjiṣyamāṇānām
Locativearjiṣyamāṇāyām arjiṣyamāṇayoḥ arjiṣyamāṇāsu

Adverb -arjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria