Declension table of ?arjiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativearjiṣyamāṇam arjiṣyamāṇe arjiṣyamāṇāni
Vocativearjiṣyamāṇa arjiṣyamāṇe arjiṣyamāṇāni
Accusativearjiṣyamāṇam arjiṣyamāṇe arjiṣyamāṇāni
Instrumentalarjiṣyamāṇena arjiṣyamāṇābhyām arjiṣyamāṇaiḥ
Dativearjiṣyamāṇāya arjiṣyamāṇābhyām arjiṣyamāṇebhyaḥ
Ablativearjiṣyamāṇāt arjiṣyamāṇābhyām arjiṣyamāṇebhyaḥ
Genitivearjiṣyamāṇasya arjiṣyamāṇayoḥ arjiṣyamāṇānām
Locativearjiṣyamāṇe arjiṣyamāṇayoḥ arjiṣyamāṇeṣu

Compound arjiṣyamāṇa -

Adverb -arjiṣyamāṇam -arjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria