Declension table of ?arjayitavyā

Deva

FeminineSingularDualPlural
Nominativearjayitavyā arjayitavye arjayitavyāḥ
Vocativearjayitavye arjayitavye arjayitavyāḥ
Accusativearjayitavyām arjayitavye arjayitavyāḥ
Instrumentalarjayitavyayā arjayitavyābhyām arjayitavyābhiḥ
Dativearjayitavyāyai arjayitavyābhyām arjayitavyābhyaḥ
Ablativearjayitavyāyāḥ arjayitavyābhyām arjayitavyābhyaḥ
Genitivearjayitavyāyāḥ arjayitavyayoḥ arjayitavyānām
Locativearjayitavyāyām arjayitavyayoḥ arjayitavyāsu

Adverb -arjayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria