Declension table of ?arjayitavya

Deva

MasculineSingularDualPlural
Nominativearjayitavyaḥ arjayitavyau arjayitavyāḥ
Vocativearjayitavya arjayitavyau arjayitavyāḥ
Accusativearjayitavyam arjayitavyau arjayitavyān
Instrumentalarjayitavyena arjayitavyābhyām arjayitavyaiḥ arjayitavyebhiḥ
Dativearjayitavyāya arjayitavyābhyām arjayitavyebhyaḥ
Ablativearjayitavyāt arjayitavyābhyām arjayitavyebhyaḥ
Genitivearjayitavyasya arjayitavyayoḥ arjayitavyānām
Locativearjayitavye arjayitavyayoḥ arjayitavyeṣu

Compound arjayitavya -

Adverb -arjayitavyam -arjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria