Declension table of ?arjayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativearjayiṣyamāṇam arjayiṣyamāṇe arjayiṣyamāṇāni
Vocativearjayiṣyamāṇa arjayiṣyamāṇe arjayiṣyamāṇāni
Accusativearjayiṣyamāṇam arjayiṣyamāṇe arjayiṣyamāṇāni
Instrumentalarjayiṣyamāṇena arjayiṣyamāṇābhyām arjayiṣyamāṇaiḥ
Dativearjayiṣyamāṇāya arjayiṣyamāṇābhyām arjayiṣyamāṇebhyaḥ
Ablativearjayiṣyamāṇāt arjayiṣyamāṇābhyām arjayiṣyamāṇebhyaḥ
Genitivearjayiṣyamāṇasya arjayiṣyamāṇayoḥ arjayiṣyamāṇānām
Locativearjayiṣyamāṇe arjayiṣyamāṇayoḥ arjayiṣyamāṇeṣu

Compound arjayiṣyamāṇa -

Adverb -arjayiṣyamāṇam -arjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria