सुबन्तावली ?अर्जयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअर्जयिष्यमाणः अर्जयिष्यमाणौ अर्जयिष्यमाणाः
सम्बोधनम्अर्जयिष्यमाण अर्जयिष्यमाणौ अर्जयिष्यमाणाः
द्वितीयाअर्जयिष्यमाणम् अर्जयिष्यमाणौ अर्जयिष्यमाणान्
तृतीयाअर्जयिष्यमाणेन अर्जयिष्यमाणाभ्याम् अर्जयिष्यमाणैः अर्जयिष्यमाणेभिः
चतुर्थीअर्जयिष्यमाणाय अर्जयिष्यमाणाभ्याम् अर्जयिष्यमाणेभ्यः
पञ्चमीअर्जयिष्यमाणात् अर्जयिष्यमाणाभ्याम् अर्जयिष्यमाणेभ्यः
षष्ठीअर्जयिष्यमाणस्य अर्जयिष्यमाणयोः अर्जयिष्यमाणानाम्
सप्तमीअर्जयिष्यमाणे अर्जयिष्यमाणयोः अर्जयिष्यमाणेषु

समास अर्जयिष्यमाण

अव्यय ॰अर्जयिष्यमाणम् ॰अर्जयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria