Declension table of ?arjayat

Deva

MasculineSingularDualPlural
Nominativearjayan arjayantau arjayantaḥ
Vocativearjayan arjayantau arjayantaḥ
Accusativearjayantam arjayantau arjayataḥ
Instrumentalarjayatā arjayadbhyām arjayadbhiḥ
Dativearjayate arjayadbhyām arjayadbhyaḥ
Ablativearjayataḥ arjayadbhyām arjayadbhyaḥ
Genitivearjayataḥ arjayatoḥ arjayatām
Locativearjayati arjayatoḥ arjayatsu

Compound arjayat -

Adverb -arjayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria