Declension table of ?arjayamāna

Deva

NeuterSingularDualPlural
Nominativearjayamānam arjayamāne arjayamānāni
Vocativearjayamāna arjayamāne arjayamānāni
Accusativearjayamānam arjayamāne arjayamānāni
Instrumentalarjayamānena arjayamānābhyām arjayamānaiḥ
Dativearjayamānāya arjayamānābhyām arjayamānebhyaḥ
Ablativearjayamānāt arjayamānābhyām arjayamānebhyaḥ
Genitivearjayamānasya arjayamānayoḥ arjayamānānām
Locativearjayamāne arjayamānayoḥ arjayamāneṣu

Compound arjayamāna -

Adverb -arjayamānam -arjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria