Declension table of ?arjanīya

Deva

MasculineSingularDualPlural
Nominativearjanīyaḥ arjanīyau arjanīyāḥ
Vocativearjanīya arjanīyau arjanīyāḥ
Accusativearjanīyam arjanīyau arjanīyān
Instrumentalarjanīyena arjanīyābhyām arjanīyaiḥ arjanīyebhiḥ
Dativearjanīyāya arjanīyābhyām arjanīyebhyaḥ
Ablativearjanīyāt arjanīyābhyām arjanīyebhyaḥ
Genitivearjanīyasya arjanīyayoḥ arjanīyānām
Locativearjanīye arjanīyayoḥ arjanīyeṣu

Compound arjanīya -

Adverb -arjanīyam -arjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria