सुबन्तावली ?अरित्रपरण

Roma

पुमान्एकद्विबहु
प्रथमाअरित्रपरणः अरित्रपरणौ अरित्रपरणाः
सम्बोधनम्अरित्रपरण अरित्रपरणौ अरित्रपरणाः
द्वितीयाअरित्रपरणम् अरित्रपरणौ अरित्रपरणान्
तृतीयाअरित्रपरणेन अरित्रपरणाभ्याम् अरित्रपरणैः अरित्रपरणेभिः
चतुर्थीअरित्रपरणाय अरित्रपरणाभ्याम् अरित्रपरणेभ्यः
पञ्चमीअरित्रपरणात् अरित्रपरणाभ्याम् अरित्रपरणेभ्यः
षष्ठीअरित्रपरणस्य अरित्रपरणयोः अरित्रपरणानाम्
सप्तमीअरित्रपरणे अरित्रपरणयोः अरित्रपरणेषु

समास अरित्रपरण

अव्यय ॰अरित्रपरणम् ॰अरित्रपरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria