Declension table of ?aririṣyat

Deva

NeuterSingularDualPlural
Nominativeaririṣyat aririṣyantī aririṣyatī aririṣyanti
Vocativeaririṣyat aririṣyantī aririṣyatī aririṣyanti
Accusativeaririṣyat aririṣyantī aririṣyatī aririṣyanti
Instrumentalaririṣyatā aririṣyadbhyām aririṣyadbhiḥ
Dativeaririṣyate aririṣyadbhyām aririṣyadbhyaḥ
Ablativeaririṣyataḥ aririṣyadbhyām aririṣyadbhyaḥ
Genitiveaririṣyataḥ aririṣyatoḥ aririṣyatām
Locativeaririṣyati aririṣyatoḥ aririṣyatsu

Adverb -aririṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria