Declension table of ?aririṣyat

Deva

MasculineSingularDualPlural
Nominativeaririṣyan aririṣyantau aririṣyantaḥ
Vocativeaririṣyan aririṣyantau aririṣyantaḥ
Accusativeaririṣyantam aririṣyantau aririṣyataḥ
Instrumentalaririṣyatā aririṣyadbhyām aririṣyadbhiḥ
Dativeaririṣyate aririṣyadbhyām aririṣyadbhyaḥ
Ablativeaririṣyataḥ aririṣyadbhyām aririṣyadbhyaḥ
Genitiveaririṣyataḥ aririṣyatoḥ aririṣyatām
Locativeaririṣyati aririṣyatoḥ aririṣyatsu

Compound aririṣyat -

Adverb -aririṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria