सुबन्तावली ?अरिरिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअरिरिष्यन्ती अरिरिष्यन्त्यौ अरिरिष्यन्त्यः
सम्बोधनम्अरिरिष्यन्ति अरिरिष्यन्त्यौ अरिरिष्यन्त्यः
द्वितीयाअरिरिष्यन्तीम् अरिरिष्यन्त्यौ अरिरिष्यन्तीः
तृतीयाअरिरिष्यन्त्या अरिरिष्यन्तीभ्याम् अरिरिष्यन्तीभिः
चतुर्थीअरिरिष्यन्त्यै अरिरिष्यन्तीभ्याम् अरिरिष्यन्तीभ्यः
पञ्चमीअरिरिष्यन्त्याः अरिरिष्यन्तीभ्याम् अरिरिष्यन्तीभ्यः
षष्ठीअरिरिष्यन्त्याः अरिरिष्यन्त्योः अरिरिष्यन्तीनाम्
सप्तमीअरिरिष्यन्त्याम् अरिरिष्यन्त्योः अरिरिष्यन्तीषु

समास अरिरिष्यन्ति अरिरिष्यन्ती

अव्यय ॰अरिरिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria