Declension table of ?aririṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaririṣyamāṇā aririṣyamāṇe aririṣyamāṇāḥ
Vocativeaririṣyamāṇe aririṣyamāṇe aririṣyamāṇāḥ
Accusativeaririṣyamāṇām aririṣyamāṇe aririṣyamāṇāḥ
Instrumentalaririṣyamāṇayā aririṣyamāṇābhyām aririṣyamāṇābhiḥ
Dativeaririṣyamāṇāyai aririṣyamāṇābhyām aririṣyamāṇābhyaḥ
Ablativeaririṣyamāṇāyāḥ aririṣyamāṇābhyām aririṣyamāṇābhyaḥ
Genitiveaririṣyamāṇāyāḥ aririṣyamāṇayoḥ aririṣyamāṇānām
Locativeaririṣyamāṇāyām aririṣyamāṇayoḥ aririṣyamāṇāsu

Adverb -aririṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria