सुबन्तावली ?अरिरिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअरिरिष्यमाणः अरिरिष्यमाणौ अरिरिष्यमाणाः
सम्बोधनम्अरिरिष्यमाण अरिरिष्यमाणौ अरिरिष्यमाणाः
द्वितीयाअरिरिष्यमाणम् अरिरिष्यमाणौ अरिरिष्यमाणान्
तृतीयाअरिरिष्यमाणेन अरिरिष्यमाणाभ्याम् अरिरिष्यमाणैः अरिरिष्यमाणेभिः
चतुर्थीअरिरिष्यमाणाय अरिरिष्यमाणाभ्याम् अरिरिष्यमाणेभ्यः
पञ्चमीअरिरिष्यमाणात् अरिरिष्यमाणाभ्याम् अरिरिष्यमाणेभ्यः
षष्ठीअरिरिष्यमाणस्य अरिरिष्यमाणयोः अरिरिष्यमाणानाम्
सप्तमीअरिरिष्यमाणे अरिरिष्यमाणयोः अरिरिष्यमाणेषु

समास अरिरिष्यमाण

अव्यय ॰अरिरिष्यमाणम् ॰अरिरिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria