Declension table of ?aririṣya

Deva

NeuterSingularDualPlural
Nominativeaririṣyam aririṣye aririṣyāṇi
Vocativeaririṣya aririṣye aririṣyāṇi
Accusativeaririṣyam aririṣye aririṣyāṇi
Instrumentalaririṣyeṇa aririṣyābhyām aririṣyaiḥ
Dativeaririṣyāya aririṣyābhyām aririṣyebhyaḥ
Ablativeaririṣyāt aririṣyābhyām aririṣyebhyaḥ
Genitiveaririṣyasya aririṣyayoḥ aririṣyāṇām
Locativeaririṣye aririṣyayoḥ aririṣyeṣu

Compound aririṣya -

Adverb -aririṣyam -aririṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria