Declension table of ?aririṣitavya

Deva

NeuterSingularDualPlural
Nominativeaririṣitavyam aririṣitavye aririṣitavyāni
Vocativeaririṣitavya aririṣitavye aririṣitavyāni
Accusativeaririṣitavyam aririṣitavye aririṣitavyāni
Instrumentalaririṣitavyena aririṣitavyābhyām aririṣitavyaiḥ
Dativeaririṣitavyāya aririṣitavyābhyām aririṣitavyebhyaḥ
Ablativeaririṣitavyāt aririṣitavyābhyām aririṣitavyebhyaḥ
Genitiveaririṣitavyasya aririṣitavyayoḥ aririṣitavyānām
Locativeaririṣitavye aririṣitavyayoḥ aririṣitavyeṣu

Compound aririṣitavya -

Adverb -aririṣitavyam -aririṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria