Declension table of ?aririṣita

Deva

NeuterSingularDualPlural
Nominativeaririṣitam aririṣite aririṣitāni
Vocativeaririṣita aririṣite aririṣitāni
Accusativeaririṣitam aririṣite aririṣitāni
Instrumentalaririṣitena aririṣitābhyām aririṣitaiḥ
Dativeaririṣitāya aririṣitābhyām aririṣitebhyaḥ
Ablativeaririṣitāt aririṣitābhyām aririṣitebhyaḥ
Genitiveaririṣitasya aririṣitayoḥ aririṣitānām
Locativeaririṣite aririṣitayoḥ aririṣiteṣu

Compound aririṣita -

Adverb -aririṣitam -aririṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria